Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्वितव्य (Samskrit Shabdroop - ऊर्वितव्य)

ऊर्वितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्वितव्यःऊर्वितव्यौऊर्वितव्याः
द्वितीया (to)ऊर्वितव्यम्ऊर्वितव्यौऊर्वितव्यान्
तृतीया (by/with/through)ऊर्वितव्येनऊर्वितव्याभ्याम्ऊर्वितव्यैः
चतुर्थी (to/for)ऊर्वितव्यायऊर्वितव्याभ्याम्ऊर्वितव्येभ्यः
पञ्चमी (from)ऊर्वितव्यात् / ऊर्वितव्याद्ऊर्वितव्याभ्याम्ऊर्वितव्येभ्यः
षष्ठी (of/'s)ऊर्वितव्यस्यऊर्वितव्ययोःऊर्वितव्यानाम्
सप्तमी (in/on/at/among)ऊर्वितव्येऊर्वितव्ययोःऊर्वितव्येषु
सम्बोधनम् (O!)हे ऊर्वितव्य !हे ऊर्वितव्यौ !हे ऊर्वितव्याः !