#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्वितव्य (Samskrit Shabdroop - ऊर्वितव्य)

ऊर्वितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्वितव्यः

ऊर्वितव्यौ

ऊर्वितव्याः

द्वितीया

ऊर्वितव्यम्

ऊर्वितव्यौ

ऊर्वितव्यान्

तृतीया

ऊर्वितव्येन

ऊर्वितव्याभ्याम्

ऊर्वितव्यैः

चतुर्थी

ऊर्वितव्याय

ऊर्वितव्याभ्याम्

ऊर्वितव्येभ्यः

पञ्चमी

ऊर्वितव्यात् / ऊर्वितव्याद्

ऊर्वितव्याभ्याम्

ऊर्वितव्येभ्यः

षष्ठी

ऊर्वितव्यस्य

ऊर्वितव्ययोः

ऊर्वितव्यानाम्

सप्तमी

ऊर्वितव्ये

ऊर्वितव्ययोः

ऊर्वितव्येषु

सम्बोधनम्

हे ऊर्वितव्य !

हे ऊर्वितव्यौ !

हे ऊर्वितव्याः !