Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्वणीय (Samskrit Shabdroop - ऊर्वणीय)

ऊर्वणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्वणीयःऊर्वणीयौऊर्वणीयाः
द्वितीया (to)ऊर्वणीयम्ऊर्वणीयौऊर्वणीयान्
तृतीया (by/with/through)ऊर्वणीयेनऊर्वणीयाभ्याम्ऊर्वणीयैः
चतुर्थी (to/for)ऊर्वणीयायऊर्वणीयाभ्याम्ऊर्वणीयेभ्यः
पञ्चमी (from)ऊर्वणीयात् / ऊर्वणीयाद्ऊर्वणीयाभ्याम्ऊर्वणीयेभ्यः
षष्ठी (of/'s)ऊर्वणीयस्यऊर्वणीययोःऊर्वणीयानाम्
सप्तमी (in/on/at/among)ऊर्वणीयेऊर्वणीययोःऊर्वणीयेषु
सम्बोधनम् (O!)हे ऊर्वणीय !हे ऊर्वणीयौ !हे ऊर्वणीयाः !