Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्वक (Samskrit Shabdroop - ऊर्वक)

ऊर्वक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्वकःऊर्वकौऊर्वकाः
द्वितीया (to)ऊर्वकम्ऊर्वकौऊर्वकान्
तृतीया (by/with/through)ऊर्वकेणऊर्वकाभ्याम्ऊर्वकैः
चतुर्थी (to/for)ऊर्वकायऊर्वकाभ्याम्ऊर्वकेभ्यः
पञ्चमी (from)ऊर्वकात् / ऊर्वकाद्ऊर्वकाभ्याम्ऊर्वकेभ्यः
षष्ठी (of/'s)ऊर्वकस्यऊर्वकयोःऊर्वकाणाम्
सप्तमी (in/on/at/among)ऊर्वकेऊर्वकयोःऊर्वकेषु
सम्बोधनम् (O!)हे ऊर्वक !हे ऊर्वकौ !हे ऊर्वकाः !