Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्व (Samskrit Shabdroop - ऊर्व)

ऊर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्वःऊर्वौऊर्वाः
द्वितीया (to)ऊर्वम्ऊर्वौऊर्वान्
तृतीया (by/with/through)ऊर्वेणऊर्वाभ्याम्ऊर्वैः
चतुर्थी (to/for)ऊर्वायऊर्वाभ्याम्ऊर्वेभ्यः
पञ्चमी (from)ऊर्वात् / ऊर्वाद्ऊर्वाभ्याम्ऊर्वेभ्यः
षष्ठी (of/'s)ऊर्वस्यऊर्वयोःऊर्वाणाम्
सप्तमी (in/on/at/among)ऊर्वेऊर्वयोःऊर्वेषु
सम्बोधनम् (O!)हे ऊर्व !हे ऊर्वौ !हे ऊर्वाः !