#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्व (Samskrit Shabdroop - ऊर्व)

ऊर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्वः

ऊर्वौ

ऊर्वाः

द्वितीया

ऊर्वम्

ऊर्वौ

ऊर्वान्

तृतीया

ऊर्वेण

ऊर्वाभ्याम्

ऊर्वैः

चतुर्थी

ऊर्वाय

ऊर्वाभ्याम्

ऊर्वेभ्यः

पञ्चमी

ऊर्वात् / ऊर्वाद्

ऊर्वाभ्याम्

ऊर्वेभ्यः

षष्ठी

ऊर्वस्य

ऊर्वयोः

ऊर्वाणाम्

सप्तमी

ऊर्वे

ऊर्वयोः

ऊर्वेषु

सम्बोधनम्

हे ऊर्व !

हे ऊर्वौ !

हे ऊर्वाः !