Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्द्य (Samskrit Shabdroop - ऊर्द्य)

ऊर्द्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्द्यःऊर्द्यौऊर्द्याः
द्वितीया (to)ऊर्द्यम्ऊर्द्यौऊर्द्यान्
तृतीया (by/with/through)ऊर्द्येनऊर्द्याभ्याम्ऊर्द्यैः
चतुर्थी (to/for)ऊर्द्यायऊर्द्याभ्याम्ऊर्द्येभ्यः
पञ्चमी (from)ऊर्द्यात् / ऊर्द्याद्ऊर्द्याभ्याम्ऊर्द्येभ्यः
षष्ठी (of/'s)ऊर्द्यस्यऊर्द्ययोःऊर्द्यानाम्
सप्तमी (in/on/at/among)ऊर्द्येऊर्द्ययोःऊर्द्येषु
सम्बोधनम् (O!)हे ऊर्द्य !हे ऊर्द्यौ !हे ऊर्द्याः !