Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्णुवितव्य (Samskrit Shabdroop - ऊर्णुवितव्य)

ऊर्णुवितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णुवितव्यःऊर्णुवितव्यौऊर्णुवितव्याः
द्वितीया (to)ऊर्णुवितव्यम्ऊर्णुवितव्यौऊर्णुवितव्यान्
तृतीया (by/with/through)ऊर्णुवितव्येनऊर्णुवितव्याभ्याम्ऊर्णुवितव्यैः
चतुर्थी (to/for)ऊर्णुवितव्यायऊर्णुवितव्याभ्याम्ऊर्णुवितव्येभ्यः
पञ्चमी (from)ऊर्णुवितव्यात् / ऊर्णुवितव्याद्ऊर्णुवितव्याभ्याम्ऊर्णुवितव्येभ्यः
षष्ठी (of/'s)ऊर्णुवितव्यस्यऊर्णुवितव्ययोःऊर्णुवितव्यानाम्
सप्तमी (in/on/at/among)ऊर्णुवितव्येऊर्णुवितव्ययोःऊर्णुवितव्येषु
सम्बोधनम् (O!)हे ऊर्णुवितव्य !हे ऊर्णुवितव्यौ !हे ऊर्णुवितव्याः !