#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्णुवितव्य (Samskrit Shabdroop - ऊर्णुवितव्य)

ऊर्णुवितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्णुवितव्यः

ऊर्णुवितव्यौ

ऊर्णुवितव्याः

द्वितीया

ऊर्णुवितव्यम्

ऊर्णुवितव्यौ

ऊर्णुवितव्यान्

तृतीया

ऊर्णुवितव्येन

ऊर्णुवितव्याभ्याम्

ऊर्णुवितव्यैः

चतुर्थी

ऊर्णुवितव्याय

ऊर्णुवितव्याभ्याम्

ऊर्णुवितव्येभ्यः

पञ्चमी

ऊर्णुवितव्यात् / ऊर्णुवितव्याद्

ऊर्णुवितव्याभ्याम्

ऊर्णुवितव्येभ्यः

षष्ठी

ऊर्णुवितव्यस्य

ऊर्णुवितव्ययोः

ऊर्णुवितव्यानाम्

सप्तमी

ऊर्णुवितव्ये

ऊर्णुवितव्ययोः

ऊर्णुवितव्येषु

सम्बोधनम्

हे ऊर्णुवितव्य !

हे ऊर्णुवितव्यौ !

हे ऊर्णुवितव्याः !