Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्द (Samskrit Shabdroop - ऊर्द)

ऊर्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्दःऊर्दौऊर्दाः
द्वितीया (to)ऊर्दम्ऊर्दौऊर्दान्
तृतीया (by/with/through)ऊर्देनऊर्दाभ्याम्ऊर्दैः
चतुर्थी (to/for)ऊर्दायऊर्दाभ्याम्ऊर्देभ्यः
पञ्चमी (from)ऊर्दात् / ऊर्दाद्ऊर्दाभ्याम्ऊर्देभ्यः
षष्ठी (of/'s)ऊर्दस्यऊर्दयोःऊर्दानाम्
सप्तमी (in/on/at/among)ऊर्देऊर्दयोःऊर्देषु
सम्बोधनम् (O!)हे ऊर्द !हे ऊर्दौ !हे ऊर्दाः !