#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्द (Samskrit Shabdroop - ऊर्द)

ऊर्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्दः

ऊर्दौ

ऊर्दाः

द्वितीया

ऊर्दम्

ऊर्दौ

ऊर्दान्

तृतीया

ऊर्देन

ऊर्दाभ्याम्

ऊर्दैः

चतुर्थी

ऊर्दाय

ऊर्दाभ्याम्

ऊर्देभ्यः

पञ्चमी

ऊर्दात् / ऊर्दाद्

ऊर्दाभ्याम्

ऊर्देभ्यः

षष्ठी

ऊर्दस्य

ऊर्दयोः

ऊर्दानाम्

सप्तमी

ऊर्दे

ऊर्दयोः

ऊर्देषु

सम्बोधनम्

हे ऊर्द !

हे ऊर्दौ !

हे ऊर्दाः !