Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्णुवान (Samskrit Shabdroop - ऊर्णुवान)

ऊर्णुवान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णुवानःऊर्णुवानौऊर्णुवानाः
द्वितीया (to)ऊर्णुवानम्ऊर्णुवानौऊर्णुवानान्
तृतीया (by/with/through)ऊर्णुवानेनऊर्णुवानाभ्याम्ऊर्णुवानैः
चतुर्थी (to/for)ऊर्णुवानायऊर्णुवानाभ्याम्ऊर्णुवानेभ्यः
पञ्चमी (from)ऊर्णुवानात् / ऊर्णुवानाद्ऊर्णुवानाभ्याम्ऊर्णुवानेभ्यः
षष्ठी (of/'s)ऊर्णुवानस्यऊर्णुवानयोःऊर्णुवानानाम्
सप्तमी (in/on/at/among)ऊर्णुवानेऊर्णुवानयोःऊर्णुवानेषु
सम्बोधनम् (O!)हे ऊर्णुवान !हे ऊर्णुवानौ !हे ऊर्णुवानाः !