#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्णुत (Samskrit Shabdroop - ऊर्णुत)

ऊर्णुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्णुतः

ऊर्णुतौ

ऊर्णुताः

द्वितीया

ऊर्णुतम्

ऊर्णुतौ

ऊर्णुतान्

तृतीया

ऊर्णुतेन

ऊर्णुताभ्याम्

ऊर्णुतैः

चतुर्थी

ऊर्णुताय

ऊर्णुताभ्याम्

ऊर्णुतेभ्यः

पञ्चमी

ऊर्णुतात् / ऊर्णुताद्

ऊर्णुताभ्याम्

ऊर्णुतेभ्यः

षष्ठी

ऊर्णुतस्य

ऊर्णुतयोः

ऊर्णुतानाम्

सप्तमी

ऊर्णुते

ऊर्णुतयोः

ऊर्णुतेषु

सम्बोधनम्

हे ऊर्णुत !

हे ऊर्णुतौ !

हे ऊर्णुताः !