Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्णुत (Samskrit Shabdroop - ऊर्णुत)

ऊर्णुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णुतःऊर्णुतौऊर्णुताः
द्वितीया (to)ऊर्णुतम्ऊर्णुतौऊर्णुतान्
तृतीया (by/with/through)ऊर्णुतेनऊर्णुताभ्याम्ऊर्णुतैः
चतुर्थी (to/for)ऊर्णुतायऊर्णुताभ्याम्ऊर्णुतेभ्यः
पञ्चमी (from)ऊर्णुतात् / ऊर्णुताद्ऊर्णुताभ्याम्ऊर्णुतेभ्यः
षष्ठी (of/'s)ऊर्णुतस्यऊर्णुतयोःऊर्णुतानाम्
सप्तमी (in/on/at/among)ऊर्णुतेऊर्णुतयोःऊर्णुतेषु
सम्बोधनम् (O!)हे ऊर्णुत !हे ऊर्णुतौ !हे ऊर्णुताः !