#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्णाव्य (Samskrit Shabdroop - ऊर्णाव्य)

ऊर्णाव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्णाव्यः

ऊर्णाव्यौ

ऊर्णाव्याः

द्वितीया

ऊर्णाव्यम्

ऊर्णाव्यौ

ऊर्णाव्यान्

तृतीया

ऊर्णाव्येन

ऊर्णाव्याभ्याम्

ऊर्णाव्यैः

चतुर्थी

ऊर्णाव्याय

ऊर्णाव्याभ्याम्

ऊर्णाव्येभ्यः

पञ्चमी

ऊर्णाव्यात् / ऊर्णाव्याद्

ऊर्णाव्याभ्याम्

ऊर्णाव्येभ्यः

षष्ठी

ऊर्णाव्यस्य

ऊर्णाव्ययोः

ऊर्णाव्यानाम्

सप्तमी

ऊर्णाव्ये

ऊर्णाव्ययोः

ऊर्णाव्येषु

सम्बोधनम्

हे ऊर्णाव्य !

हे ऊर्णाव्यौ !

हे ऊर्णाव्याः !