Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्णाव्य (Samskrit Shabdroop - ऊर्णाव्य)

ऊर्णाव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णाव्यःऊर्णाव्यौऊर्णाव्याः
द्वितीया (to)ऊर्णाव्यम्ऊर्णाव्यौऊर्णाव्यान्
तृतीया (by/with/through)ऊर्णाव्येनऊर्णाव्याभ्याम्ऊर्णाव्यैः
चतुर्थी (to/for)ऊर्णाव्यायऊर्णाव्याभ्याम्ऊर्णाव्येभ्यः
पञ्चमी (from)ऊर्णाव्यात् / ऊर्णाव्याद्ऊर्णाव्याभ्याम्ऊर्णाव्येभ्यः
षष्ठी (of/'s)ऊर्णाव्यस्यऊर्णाव्ययोःऊर्णाव्यानाम्
सप्तमी (in/on/at/among)ऊर्णाव्येऊर्णाव्ययोःऊर्णाव्येषु
सम्बोधनम् (O!)हे ऊर्णाव्य !हे ऊर्णाव्यौ !हे ऊर्णाव्याः !