#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्णव्य (Samskrit Shabdroop - ऊर्णव्य)

ऊर्णव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्णव्यः

ऊर्णव्यौ

ऊर्णव्याः

द्वितीया

ऊर्णव्यम्

ऊर्णव्यौ

ऊर्णव्यान्

तृतीया

ऊर्णव्येन

ऊर्णव्याभ्याम्

ऊर्णव्यैः

चतुर्थी

ऊर्णव्याय

ऊर्णव्याभ्याम्

ऊर्णव्येभ्यः

पञ्चमी

ऊर्णव्यात् / ऊर्णव्याद्

ऊर्णव्याभ्याम्

ऊर्णव्येभ्यः

षष्ठी

ऊर्णव्यस्य

ऊर्णव्ययोः

ऊर्णव्यानाम्

सप्तमी

ऊर्णव्ये

ऊर्णव्ययोः

ऊर्णव्येषु

सम्बोधनम्

हे ऊर्णव्य !

हे ऊर्णव्यौ !

हे ऊर्णव्याः !