Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्णव्य (Samskrit Shabdroop - ऊर्णव्य)

ऊर्णव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णव्यःऊर्णव्यौऊर्णव्याः
द्वितीया (to)ऊर्णव्यम्ऊर्णव्यौऊर्णव्यान्
तृतीया (by/with/through)ऊर्णव्येनऊर्णव्याभ्याम्ऊर्णव्यैः
चतुर्थी (to/for)ऊर्णव्यायऊर्णव्याभ्याम्ऊर्णव्येभ्यः
पञ्चमी (from)ऊर्णव्यात् / ऊर्णव्याद्ऊर्णव्याभ्याम्ऊर्णव्येभ्यः
षष्ठी (of/'s)ऊर्णव्यस्यऊर्णव्ययोःऊर्णव्यानाम्
सप्तमी (in/on/at/among)ऊर्णव्येऊर्णव्ययोःऊर्णव्येषु
सम्बोधनम् (O!)हे ऊर्णव्य !हे ऊर्णव्यौ !हे ऊर्णव्याः !