Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्णावक (Samskrit Shabdroop - ऊर्णावक)

ऊर्णावक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णावकःऊर्णावकौऊर्णावकाः
द्वितीया (to)ऊर्णावकम्ऊर्णावकौऊर्णावकान्
तृतीया (by/with/through)ऊर्णावकेनऊर्णावकाभ्याम्ऊर्णावकैः
चतुर्थी (to/for)ऊर्णावकायऊर्णावकाभ्याम्ऊर्णावकेभ्यः
पञ्चमी (from)ऊर्णावकात् / ऊर्णावकाद्ऊर्णावकाभ्याम्ऊर्णावकेभ्यः
षष्ठी (of/'s)ऊर्णावकस्यऊर्णावकयोःऊर्णावकानाम्
सप्तमी (in/on/at/among)ऊर्णावकेऊर्णावकयोःऊर्णावकेषु
सम्बोधनम् (O!)हे ऊर्णावक !हे ऊर्णावकौ !हे ऊर्णावकाः !