#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्णवितव्य (Samskrit Shabdroop - ऊर्णवितव्य)

ऊर्णवितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्णवितव्यः

ऊर्णवितव्यौ

ऊर्णवितव्याः

द्वितीया

ऊर्णवितव्यम्

ऊर्णवितव्यौ

ऊर्णवितव्यान्

तृतीया

ऊर्णवितव्येन

ऊर्णवितव्याभ्याम्

ऊर्णवितव्यैः

चतुर्थी

ऊर्णवितव्याय

ऊर्णवितव्याभ्याम्

ऊर्णवितव्येभ्यः

पञ्चमी

ऊर्णवितव्यात् / ऊर्णवितव्याद्

ऊर्णवितव्याभ्याम्

ऊर्णवितव्येभ्यः

षष्ठी

ऊर्णवितव्यस्य

ऊर्णवितव्ययोः

ऊर्णवितव्यानाम्

सप्तमी

ऊर्णवितव्ये

ऊर्णवितव्ययोः

ऊर्णवितव्येषु

सम्बोधनम्

हे ऊर्णवितव्य !

हे ऊर्णवितव्यौ !

हे ऊर्णवितव्याः !