Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्णवनीय (Samskrit Shabdroop - ऊर्णवनीय)

ऊर्णवनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णवनीयःऊर्णवनीयौऊर्णवनीयाः
द्वितीया (to)ऊर्णवनीयम्ऊर्णवनीयौऊर्णवनीयान्
तृतीया (by/with/through)ऊर्णवनीयेनऊर्णवनीयाभ्याम्ऊर्णवनीयैः
चतुर्थी (to/for)ऊर्णवनीयायऊर्णवनीयाभ्याम्ऊर्णवनीयेभ्यः
पञ्चमी (from)ऊर्णवनीयात् / ऊर्णवनीयाद्ऊर्णवनीयाभ्याम्ऊर्णवनीयेभ्यः
षष्ठी (of/'s)ऊर्णवनीयस्यऊर्णवनीययोःऊर्णवनीयानाम्
सप्तमी (in/on/at/among)ऊर्णवनीयेऊर्णवनीययोःऊर्णवनीयेषु
सम्बोधनम् (O!)हे ऊर्णवनीय !हे ऊर्णवनीयौ !हे ऊर्णवनीयाः !