Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्णव (Samskrit Shabdroop - ऊर्णव)

ऊर्णव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णवःऊर्णवौऊर्णवाः
द्वितीया (to)ऊर्णवम्ऊर्णवौऊर्णवान्
तृतीया (by/with/through)ऊर्णवेनऊर्णवाभ्याम्ऊर्णवैः
चतुर्थी (to/for)ऊर्णवायऊर्णवाभ्याम्ऊर्णवेभ्यः
पञ्चमी (from)ऊर्णवात् / ऊर्णवाद्ऊर्णवाभ्याम्ऊर्णवेभ्यः
षष्ठी (of/'s)ऊर्णवस्यऊर्णवयोःऊर्णवानाम्
सप्तमी (in/on/at/among)ऊर्णवेऊर्णवयोःऊर्णवेषु
सम्बोधनम् (O!)हे ऊर्णव !हे ऊर्णवौ !हे ऊर्णवाः !