#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्णव (Samskrit Shabdroop - ऊर्णव)

ऊर्णव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्णवः

ऊर्णवौ

ऊर्णवाः

द्वितीया

ऊर्णवम्

ऊर्णवौ

ऊर्णवान्

तृतीया

ऊर्णवेन

ऊर्णवाभ्याम्

ऊर्णवैः

चतुर्थी

ऊर्णवाय

ऊर्णवाभ्याम्

ऊर्णवेभ्यः

पञ्चमी

ऊर्णवात् / ऊर्णवाद्

ऊर्णवाभ्याम्

ऊर्णवेभ्यः

षष्ठी

ऊर्णवस्य

ऊर्णवयोः

ऊर्णवानाम्

सप्तमी

ऊर्णवे

ऊर्णवयोः

ऊर्णवेषु

सम्बोधनम्

हे ऊर्णव !

हे ऊर्णवौ !

हे ऊर्णवाः !