अद्य​ शुक्रवासरः।
🕛 १२:२९:१७
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्णनाभ (Samskrit Shabdroop - ऊर्णनाभ)

ऊर्णनाभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णनाभःऊर्णनाभौऊर्णनाभाः
द्वितीया (to)ऊर्णनाभम्ऊर्णनाभौऊर्णनाभान्
तृतीया (by/with/through)ऊर्णनाभेनऊर्णनाभाभ्याम्ऊर्णनाभैः
चतुर्थी (to/for)ऊर्णनाभायऊर्णनाभाभ्याम्ऊर्णनाभेभ्यः
पञ्चमी (from)ऊर्णनाभात् / ऊर्णनाभाद्ऊर्णनाभाभ्याम्ऊर्णनाभेभ्यः
षष्ठी (of/'s)ऊर्णनाभस्यऊर्णनाभयोःऊर्णनाभानाम्
सप्तमी (in/on/at/among)ऊर्णनाभेऊर्णनाभयोःऊर्णनाभेषु
सम्बोधनम् (O!)हे ऊर्णनाभ !हे ऊर्णनाभौ !हे ऊर्णनाभाः !