#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्णनाभ (Samskrit Shabdroop - ऊर्णनाभ)

ऊर्णनाभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्णनाभः

ऊर्णनाभौ

ऊर्णनाभाः

द्वितीया

ऊर्णनाभम्

ऊर्णनाभौ

ऊर्णनाभान्

तृतीया

ऊर्णनाभेन

ऊर्णनाभाभ्याम्

ऊर्णनाभैः

चतुर्थी

ऊर्णनाभाय

ऊर्णनाभाभ्याम्

ऊर्णनाभेभ्यः

पञ्चमी

ऊर्णनाभात् / ऊर्णनाभाद्

ऊर्णनाभाभ्याम्

ऊर्णनाभेभ्यः

षष्ठी

ऊर्णनाभस्य

ऊर्णनाभयोः

ऊर्णनाभानाम्

सप्तमी

ऊर्णनाभे

ऊर्णनाभयोः

ऊर्णनाभेषु

सम्बोधनम्

हे ऊर्णनाभ !

हे ऊर्णनाभौ !

हे ऊर्णनाभाः !