#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्ण (Samskrit Shabdroop - ऊर्ण)

ऊर्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्णः

ऊर्णौ

ऊर्णाः

द्वितीया

ऊर्णम्

ऊर्णौ

ऊर्णान्

तृतीया

ऊर्णेन

ऊर्णाभ्याम्

ऊर्णैः

चतुर्थी

ऊर्णाय

ऊर्णाभ्याम्

ऊर्णेभ्यः

पञ्चमी

ऊर्णात् / ऊर्णाद्

ऊर्णाभ्याम्

ऊर्णेभ्यः

षष्ठी

ऊर्णस्य

ऊर्णयोः

ऊर्णानाम्

सप्तमी

ऊर्णे

ऊर्णयोः

ऊर्णेषु

सम्बोधनम्

हे ऊर्ण !

हे ऊर्णौ !

हे ऊर्णाः !