Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्ण (Samskrit Shabdroop - ऊर्ण)

ऊर्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्णःऊर्णौऊर्णाः
द्वितीया (to)ऊर्णम्ऊर्णौऊर्णान्
तृतीया (by/with/through)ऊर्णेनऊर्णाभ्याम्ऊर्णैः
चतुर्थी (to/for)ऊर्णायऊर्णाभ्याम्ऊर्णेभ्यः
पञ्चमी (from)ऊर्णात् / ऊर्णाद्ऊर्णाभ्याम्ऊर्णेभ्यः
षष्ठी (of/'s)ऊर्णस्यऊर्णयोःऊर्णानाम्
सप्तमी (in/on/at/among)ऊर्णेऊर्णयोःऊर्णेषु
सम्बोधनम् (O!)हे ऊर्ण !हे ऊर्णौ !हे ऊर्णाः !