#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्ज्य (Samskrit Shabdroop - ऊर्ज्य)

ऊर्ज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्ज्यः

ऊर्ज्यौ

ऊर्ज्याः

द्वितीया

ऊर्ज्यम्

ऊर्ज्यौ

ऊर्ज्यान्

तृतीया

ऊर्ज्येन

ऊर्ज्याभ्याम्

ऊर्ज्यैः

चतुर्थी

ऊर्ज्याय

ऊर्ज्याभ्याम्

ऊर्ज्येभ्यः

पञ्चमी

ऊर्ज्यात् / ऊर्ज्याद्

ऊर्ज्याभ्याम्

ऊर्ज्येभ्यः

षष्ठी

ऊर्ज्यस्य

ऊर्ज्ययोः

ऊर्ज्यानाम्

सप्तमी

ऊर्ज्ये

ऊर्ज्ययोः

ऊर्ज्येषु

सम्बोधनम्

हे ऊर्ज्य !

हे ऊर्ज्यौ !

हे ऊर्ज्याः !