Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्ज्य (Samskrit Shabdroop - ऊर्ज्य)

ऊर्ज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्ज्यःऊर्ज्यौऊर्ज्याः
द्वितीया (to)ऊर्ज्यम्ऊर्ज्यौऊर्ज्यान्
तृतीया (by/with/through)ऊर्ज्येनऊर्ज्याभ्याम्ऊर्ज्यैः
चतुर्थी (to/for)ऊर्ज्यायऊर्ज्याभ्याम्ऊर्ज्येभ्यः
पञ्चमी (from)ऊर्ज्यात् / ऊर्ज्याद्ऊर्ज्याभ्याम्ऊर्ज्येभ्यः
षष्ठी (of/'s)ऊर्ज्यस्यऊर्ज्ययोःऊर्ज्यानाम्
सप्तमी (in/on/at/among)ऊर्ज्येऊर्ज्ययोःऊर्ज्येषु
सम्बोधनम् (O!)हे ऊर्ज्य !हे ऊर्ज्यौ !हे ऊर्ज्याः !