Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्जित (Samskrit Shabdroop - ऊर्जित)

ऊर्जित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्जितःऊर्जितौऊर्जिताः
द्वितीया (to)ऊर्जितम्ऊर्जितौऊर्जितान्
तृतीया (by/with/through)ऊर्जितेनऊर्जिताभ्याम्ऊर्जितैः
चतुर्थी (to/for)ऊर्जितायऊर्जिताभ्याम्ऊर्जितेभ्यः
पञ्चमी (from)ऊर्जितात् / ऊर्जिताद्ऊर्जिताभ्याम्ऊर्जितेभ्यः
षष्ठी (of/'s)ऊर्जितस्यऊर्जितयोःऊर्जितानाम्
सप्तमी (in/on/at/among)ऊर्जितेऊर्जितयोःऊर्जितेषु
सम्बोधनम् (O!)हे ऊर्जित !हे ऊर्जितौ !हे ऊर्जिताः !