Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्जयितव्य (Samskrit Shabdroop - ऊर्जयितव्य)

ऊर्जयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्जयितव्यःऊर्जयितव्यौऊर्जयितव्याः
द्वितीया (to)ऊर्जयितव्यम्ऊर्जयितव्यौऊर्जयितव्यान्
तृतीया (by/with/through)ऊर्जयितव्येनऊर्जयितव्याभ्याम्ऊर्जयितव्यैः
चतुर्थी (to/for)ऊर्जयितव्यायऊर्जयितव्याभ्याम्ऊर्जयितव्येभ्यः
पञ्चमी (from)ऊर्जयितव्यात् / ऊर्जयितव्याद्ऊर्जयितव्याभ्याम्ऊर्जयितव्येभ्यः
षष्ठी (of/'s)ऊर्जयितव्यस्यऊर्जयितव्ययोःऊर्जयितव्यानाम्
सप्तमी (in/on/at/among)ऊर्जयितव्येऊर्जयितव्ययोःऊर्जयितव्येषु
सम्बोधनम् (O!)हे ऊर्जयितव्य !हे ऊर्जयितव्यौ !हे ऊर्जयितव्याः !