#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्जयितव्य (Samskrit Shabdroop - ऊर्जयितव्य)

ऊर्जयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्जयितव्यः

ऊर्जयितव्यौ

ऊर्जयितव्याः

द्वितीया

ऊर्जयितव्यम्

ऊर्जयितव्यौ

ऊर्जयितव्यान्

तृतीया

ऊर्जयितव्येन

ऊर्जयितव्याभ्याम्

ऊर्जयितव्यैः

चतुर्थी

ऊर्जयितव्याय

ऊर्जयितव्याभ्याम्

ऊर्जयितव्येभ्यः

पञ्चमी

ऊर्जयितव्यात् / ऊर्जयितव्याद्

ऊर्जयितव्याभ्याम्

ऊर्जयितव्येभ्यः

षष्ठी

ऊर्जयितव्यस्य

ऊर्जयितव्ययोः

ऊर्जयितव्यानाम्

सप्तमी

ऊर्जयितव्ये

ऊर्जयितव्ययोः

ऊर्जयितव्येषु

सम्बोधनम्

हे ऊर्जयितव्य !

हे ऊर्जयितव्यौ !

हे ऊर्जयितव्याः !