संस्कृत शब्दरूप - ऊर्जयितव्य (Samskrit Shabdroop - ऊर्जयितव्य)
ऊर्जयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऊर्जयितव्यः | ऊर्जयितव्यौ | ऊर्जयितव्याः |
द्वितीया (to) | ऊर्जयितव्यम् | ऊर्जयितव्यौ | ऊर्जयितव्यान् |
तृतीया (by/with/through) | ऊर्जयितव्येन | ऊर्जयितव्याभ्याम् | ऊर्जयितव्यैः |
चतुर्थी (to/for) | ऊर्जयितव्याय | ऊर्जयितव्याभ्याम् | ऊर्जयितव्येभ्यः |
पञ्चमी (from) | ऊर्जयितव्यात् / ऊर्जयितव्याद् | ऊर्जयितव्याभ्याम् | ऊर्जयितव्येभ्यः |
षष्ठी (of/'s) | ऊर्जयितव्यस्य | ऊर्जयितव्ययोः | ऊर्जयितव्यानाम् |
सप्तमी (in/on/at/among) | ऊर्जयितव्ये | ऊर्जयितव्ययोः | ऊर्जयितव्येषु |
सम्बोधनम् (O!) | हे ऊर्जयितव्य ! | हे ऊर्जयितव्यौ ! | हे ऊर्जयितव्याः ! |