#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्जयमान (Samskrit Shabdroop - ऊर्जयमान)

ऊर्जयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्जयमानः

ऊर्जयमानौ

ऊर्जयमानाः

द्वितीया

ऊर्जयमानम्

ऊर्जयमानौ

ऊर्जयमानान्

तृतीया

ऊर्जयमानेन

ऊर्जयमानाभ्याम्

ऊर्जयमानैः

चतुर्थी

ऊर्जयमानाय

ऊर्जयमानाभ्याम्

ऊर्जयमानेभ्यः

पञ्चमी

ऊर्जयमानात् / ऊर्जयमानाद्

ऊर्जयमानाभ्याम्

ऊर्जयमानेभ्यः

षष्ठी

ऊर्जयमानस्य

ऊर्जयमानयोः

ऊर्जयमानानाम्

सप्तमी

ऊर्जयमाने

ऊर्जयमानयोः

ऊर्जयमानेषु

सम्बोधनम्

हे ऊर्जयमान !

हे ऊर्जयमानौ !

हे ऊर्जयमानाः !