Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्जयमान (Samskrit Shabdroop - ऊर्जयमान)

ऊर्जयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्जयमानःऊर्जयमानौऊर्जयमानाः
द्वितीया (to)ऊर्जयमानम्ऊर्जयमानौऊर्जयमानान्
तृतीया (by/with/through)ऊर्जयमानेनऊर्जयमानाभ्याम्ऊर्जयमानैः
चतुर्थी (to/for)ऊर्जयमानायऊर्जयमानाभ्याम्ऊर्जयमानेभ्यः
पञ्चमी (from)ऊर्जयमानात् / ऊर्जयमानाद्ऊर्जयमानाभ्याम्ऊर्जयमानेभ्यः
षष्ठी (of/'s)ऊर्जयमानस्यऊर्जयमानयोःऊर्जयमानानाम्
सप्तमी (in/on/at/among)ऊर्जयमानेऊर्जयमानयोःऊर्जयमानेषु
सम्बोधनम् (O!)हे ऊर्जयमान !हे ऊर्जयमानौ !हे ऊर्जयमानाः !