Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्जनीय (Samskrit Shabdroop - ऊर्जनीय)

ऊर्जनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्जनीयःऊर्जनीयौऊर्जनीयाः
द्वितीया (to)ऊर्जनीयम्ऊर्जनीयौऊर्जनीयान्
तृतीया (by/with/through)ऊर्जनीयेनऊर्जनीयाभ्याम्ऊर्जनीयैः
चतुर्थी (to/for)ऊर्जनीयायऊर्जनीयाभ्याम्ऊर्जनीयेभ्यः
पञ्चमी (from)ऊर्जनीयात् / ऊर्जनीयाद्ऊर्जनीयाभ्याम्ऊर्जनीयेभ्यः
षष्ठी (of/'s)ऊर्जनीयस्यऊर्जनीययोःऊर्जनीयानाम्
सप्तमी (in/on/at/among)ऊर्जनीयेऊर्जनीययोःऊर्जनीयेषु
सम्बोधनम् (O!)हे ऊर्जनीय !हे ऊर्जनीयौ !हे ऊर्जनीयाः !