Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्जक (Samskrit Shabdroop - ऊर्जक)

ऊर्जक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्जकःऊर्जकौऊर्जकाः
द्वितीया (to)ऊर्जकम्ऊर्जकौऊर्जकान्
तृतीया (by/with/through)ऊर्जकेनऊर्जकाभ्याम्ऊर्जकैः
चतुर्थी (to/for)ऊर्जकायऊर्जकाभ्याम्ऊर्जकेभ्यः
पञ्चमी (from)ऊर्जकात् / ऊर्जकाद्ऊर्जकाभ्याम्ऊर्जकेभ्यः
षष्ठी (of/'s)ऊर्जकस्यऊर्जकयोःऊर्जकानाम्
सप्तमी (in/on/at/among)ऊर्जकेऊर्जकयोःऊर्जकेषु
सम्बोधनम् (O!)हे ऊर्जक !हे ऊर्जकौ !हे ऊर्जकाः !