Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्ज (Samskrit Shabdroop - ऊर्ज)

ऊर्ज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्जःऊर्जौऊर्जाः
द्वितीया (to)ऊर्जम्ऊर्जौऊर्जान्
तृतीया (by/with/through)ऊर्जेनऊर्जाभ्याम्ऊर्जैः
चतुर्थी (to/for)ऊर्जायऊर्जाभ्याम्ऊर्जेभ्यः
पञ्चमी (from)ऊर्जात् / ऊर्जाद्ऊर्जाभ्याम्ऊर्जेभ्यः
षष्ठी (of/'s)ऊर्जस्यऊर्जयोःऊर्जानाम्
सप्तमी (in/on/at/among)ऊर्जेऊर्जयोःऊर्जेषु
सम्बोधनम् (O!)हे ऊर्ज !हे ऊर्जौ !हे ऊर्जाः !