Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्ज् (Samskrit Shabdroop - ऊर्ज्)

ऊर्ज्

जकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्क् / ऊर्ग्ऊर्जीऊन्र्जि
द्वितीया (to)ऊर्क् / ऊर्ग्ऊर्जीऊन्र्जि
तृतीया (by/with/through)ऊर्जाऊर्ग्भ्याम्ऊर्ग्भिः
चतुर्थी (to/for)ऊर्जेऊर्ग्भ्याम्ऊर्ग्भ्यः
पञ्चमी (from)ऊर्जःऊर्ग्भ्याम्ऊर्ग्भ्यः
षष्ठी (of/'s)ऊर्जःऊर्जोःऊर्जाम्
सप्तमी (in/on/at/among)ऊर्जिऊर्जोःऊर्क्षु
सम्बोधनम् (O!)हे ऊर्क् ! / हे ऊर्ग्!हे ऊर्जी!हे ऊन्र्जि!