#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्ज् (Samskrit Shabdroop - ऊर्ज्)

ऊर्ज्

जकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्क् / ऊर्ग्

ऊर्जी

ऊन्र्जि

द्वितीया

ऊर्क् / ऊर्ग्

ऊर्जी

ऊन्र्जि

तृतीया

ऊर्जा

ऊर्ग्भ्याम्

ऊर्ग्भिः

चतुर्थी

ऊर्जे

ऊर्ग्भ्याम्

ऊर्ग्भ्यः

पञ्चमी

ऊर्जः

ऊर्ग्भ्याम्

ऊर्ग्भ्यः

षष्ठी

ऊर्जः

ऊर्जोः

ऊर्जाम्

सप्तमी

ऊर्जि

ऊर्जोः

ऊर्क्षु

सम्बोधनम्

हे ऊर्क् ! / हे ऊर्ग्!

हे ऊर्जी!

हे ऊन्र्जि!