Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वर्मन् (Samskrit Shabdroop - वर्मन्)

वर्मन्

नकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावर्मवर्मणीवर्माणि
द्वितीया (to)वर्मवर्मणीवर्माणि
तृतीया (by/with/through)वर्मणावर्मभ्याम्वर्मभिः
चतुर्थी (to/for)वर्मणेवर्मभ्याम्वर्मभ्यः
पञ्चमी (from)वर्मणःवर्मभ्याम्वर्मभ्यः
षष्ठी (of/'s)वर्मणःवर्मणोःवर्मणाम्
सप्तमी (in/on/at/among)वर्मणिवर्मणोःवर्मसु
सम्बोधनम् (O!)हे वर्म! / हे वर्मन्!हे वर्मणी!हे वर्माणि!