Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्दितव्य (Samskrit Shabdroop - ऊर्दितव्य)

ऊर्दितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्दितव्यःऊर्दितव्यौऊर्दितव्याः
द्वितीया (to)ऊर्दितव्यम्ऊर्दितव्यौऊर्दितव्यान्
तृतीया (by/with/through)ऊर्दितव्येनऊर्दितव्याभ्याम्ऊर्दितव्यैः
चतुर्थी (to/for)ऊर्दितव्यायऊर्दितव्याभ्याम्ऊर्दितव्येभ्यः
पञ्चमी (from)ऊर्दितव्यात् / ऊर्दितव्याद्ऊर्दितव्याभ्याम्ऊर्दितव्येभ्यः
षष्ठी (of/'s)ऊर्दितव्यस्यऊर्दितव्ययोःऊर्दितव्यानाम्
सप्तमी (in/on/at/among)ऊर्दितव्येऊर्दितव्ययोःऊर्दितव्येषु
सम्बोधनम् (O!)हे ऊर्दितव्य !हे ऊर्दितव्यौ !हे ऊर्दितव्याः !