#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्दितव्य (Samskrit Shabdroop - ऊर्दितव्य)

ऊर्दितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्दितव्यः

ऊर्दितव्यौ

ऊर्दितव्याः

द्वितीया

ऊर्दितव्यम्

ऊर्दितव्यौ

ऊर्दितव्यान्

तृतीया

ऊर्दितव्येन

ऊर्दितव्याभ्याम्

ऊर्दितव्यैः

चतुर्थी

ऊर्दितव्याय

ऊर्दितव्याभ्याम्

ऊर्दितव्येभ्यः

पञ्चमी

ऊर्दितव्यात् / ऊर्दितव्याद्

ऊर्दितव्याभ्याम्

ऊर्दितव्येभ्यः

षष्ठी

ऊर्दितव्यस्य

ऊर्दितव्ययोः

ऊर्दितव्यानाम्

सप्तमी

ऊर्दितव्ये

ऊर्दितव्ययोः

ऊर्दितव्येषु

सम्बोधनम्

हे ऊर्दितव्य !

हे ऊर्दितव्यौ !

हे ऊर्दितव्याः !