Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्दित (Samskrit Shabdroop - ऊर्दित)

ऊर्दित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्दितःऊर्दितौऊर्दिताः
द्वितीया (to)ऊर्दितम्ऊर्दितौऊर्दितान्
तृतीया (by/with/through)ऊर्दितेनऊर्दिताभ्याम्ऊर्दितैः
चतुर्थी (to/for)ऊर्दितायऊर्दिताभ्याम्ऊर्दितेभ्यः
पञ्चमी (from)ऊर्दितात् / ऊर्दिताद्ऊर्दिताभ्याम्ऊर्दितेभ्यः
षष्ठी (of/'s)ऊर्दितस्यऊर्दितयोःऊर्दितानाम्
सप्तमी (in/on/at/among)ऊर्दितेऊर्दितयोःऊर्दितेषु
सम्बोधनम् (O!)हे ऊर्दित !हे ऊर्दितौ !हे ऊर्दिताः !