Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्दमान (Samskrit Shabdroop - ऊर्दमान)

ऊर्दमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्दमानःऊर्दमानौऊर्दमानाः
द्वितीया (to)ऊर्दमानम्ऊर्दमानौऊर्दमानान्
तृतीया (by/with/through)ऊर्दमानेनऊर्दमानाभ्याम्ऊर्दमानैः
चतुर्थी (to/for)ऊर्दमानायऊर्दमानाभ्याम्ऊर्दमानेभ्यः
पञ्चमी (from)ऊर्दमानात् / ऊर्दमानाद्ऊर्दमानाभ्याम्ऊर्दमानेभ्यः
षष्ठी (of/'s)ऊर्दमानस्यऊर्दमानयोःऊर्दमानानाम्
सप्तमी (in/on/at/among)ऊर्दमानेऊर्दमानयोःऊर्दमानेषु
सम्बोधनम् (O!)हे ऊर्दमान !हे ऊर्दमानौ !हे ऊर्दमानाः !