#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्दमान (Samskrit Shabdroop - ऊर्दमान)

ऊर्दमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्दमानः

ऊर्दमानौ

ऊर्दमानाः

द्वितीया

ऊर्दमानम्

ऊर्दमानौ

ऊर्दमानान्

तृतीया

ऊर्दमानेन

ऊर्दमानाभ्याम्

ऊर्दमानैः

चतुर्थी

ऊर्दमानाय

ऊर्दमानाभ्याम्

ऊर्दमानेभ्यः

पञ्चमी

ऊर्दमानात् / ऊर्दमानाद्

ऊर्दमानाभ्याम्

ऊर्दमानेभ्यः

षष्ठी

ऊर्दमानस्य

ऊर्दमानयोः

ऊर्दमानानाम्

सप्तमी

ऊर्दमाने

ऊर्दमानयोः

ऊर्दमानेषु

सम्बोधनम्

हे ऊर्दमान !

हे ऊर्दमानौ !

हे ऊर्दमानाः !