Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्दनीय (Samskrit Shabdroop - ऊर्दनीय)

ऊर्दनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्दनीयःऊर्दनीयौऊर्दनीयाः
द्वितीया (to)ऊर्दनीयम्ऊर्दनीयौऊर्दनीयान्
तृतीया (by/with/through)ऊर्दनीयेनऊर्दनीयाभ्याम्ऊर्दनीयैः
चतुर्थी (to/for)ऊर्दनीयायऊर्दनीयाभ्याम्ऊर्दनीयेभ्यः
पञ्चमी (from)ऊर्दनीयात् / ऊर्दनीयाद्ऊर्दनीयाभ्याम्ऊर्दनीयेभ्यः
षष्ठी (of/'s)ऊर्दनीयस्यऊर्दनीययोःऊर्दनीयानाम्
सप्तमी (in/on/at/among)ऊर्दनीयेऊर्दनीययोःऊर्दनीयेषु
सम्बोधनम् (O!)हे ऊर्दनीय !हे ऊर्दनीयौ !हे ऊर्दनीयाः !