Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्दक (Samskrit Shabdroop - ऊर्दक)

ऊर्दक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्दकःऊर्दकौऊर्दकाः
द्वितीया (to)ऊर्दकम्ऊर्दकौऊर्दकान्
तृतीया (by/with/through)ऊर्दकेनऊर्दकाभ्याम्ऊर्दकैः
चतुर्थी (to/for)ऊर्दकायऊर्दकाभ्याम्ऊर्दकेभ्यः
पञ्चमी (from)ऊर्दकात् / ऊर्दकाद्ऊर्दकाभ्याम्ऊर्दकेभ्यः
षष्ठी (of/'s)ऊर्दकस्यऊर्दकयोःऊर्दकानाम्
सप्तमी (in/on/at/among)ऊर्दकेऊर्दकयोःऊर्दकेषु
सम्बोधनम् (O!)हे ऊर्दक !हे ऊर्दकौ !हे ऊर्दकाः !