Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊनित (Samskrit Shabdroop - ऊनित)

ऊनित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊनितःऊनितौऊनिताः
द्वितीया (to)ऊनितम्ऊनितौऊनितान्
तृतीया (by/with/through)ऊनितेनऊनिताभ्याम्ऊनितैः
चतुर्थी (to/for)ऊनितायऊनिताभ्याम्ऊनितेभ्यः
पञ्चमी (from)ऊनितात् / ऊनिताद्ऊनिताभ्याम्ऊनितेभ्यः
षष्ठी (of/'s)ऊनितस्यऊनितयोःऊनितानाम्
सप्तमी (in/on/at/among)ऊनितेऊनितयोःऊनितेषु
सम्बोधनम् (O!)हे ऊनित !हे ऊनितौ !हे ऊनिताः !