#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊनित (Samskrit Shabdroop - ऊनित)

ऊनित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊनितः

ऊनितौ

ऊनिताः

द्वितीया

ऊनितम्

ऊनितौ

ऊनितान्

तृतीया

ऊनितेन

ऊनिताभ्याम्

ऊनितैः

चतुर्थी

ऊनिताय

ऊनिताभ्याम्

ऊनितेभ्यः

पञ्चमी

ऊनितात् / ऊनिताद्

ऊनिताभ्याम्

ऊनितेभ्यः

षष्ठी

ऊनितस्य

ऊनितयोः

ऊनितानाम्

सप्तमी

ऊनिते

ऊनितयोः

ऊनितेषु

सम्बोधनम्

हे ऊनित !

हे ऊनितौ !

हे ऊनिताः !