संस्कृत शब्दरूप - ऊनयितव्य (Samskrit Shabdroop - ऊनयितव्य)
ऊनयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऊनयितव्यः | ऊनयितव्यौ | ऊनयितव्याः |
द्वितीया (to) | ऊनयितव्यम् | ऊनयितव्यौ | ऊनयितव्यान् |
तृतीया (by/with/through) | ऊनयितव्येन | ऊनयितव्याभ्याम् | ऊनयितव्यैः |
चतुर्थी (to/for) | ऊनयितव्याय | ऊनयितव्याभ्याम् | ऊनयितव्येभ्यः |
पञ्चमी (from) | ऊनयितव्यात् / ऊनयितव्याद् | ऊनयितव्याभ्याम् | ऊनयितव्येभ्यः |
षष्ठी (of/'s) | ऊनयितव्यस्य | ऊनयितव्ययोः | ऊनयितव्यानाम् |
सप्तमी (in/on/at/among) | ऊनयितव्ये | ऊनयितव्ययोः | ऊनयितव्येषु |
सम्बोधनम् (O!) | हे ऊनयितव्य ! | हे ऊनयितव्यौ ! | हे ऊनयितव्याः ! |