Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊनयितव्य (Samskrit Shabdroop - ऊनयितव्य)

ऊनयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊनयितव्यःऊनयितव्यौऊनयितव्याः
द्वितीया (to)ऊनयितव्यम्ऊनयितव्यौऊनयितव्यान्
तृतीया (by/with/through)ऊनयितव्येनऊनयितव्याभ्याम्ऊनयितव्यैः
चतुर्थी (to/for)ऊनयितव्यायऊनयितव्याभ्याम्ऊनयितव्येभ्यः
पञ्चमी (from)ऊनयितव्यात् / ऊनयितव्याद्ऊनयितव्याभ्याम्ऊनयितव्येभ्यः
षष्ठी (of/'s)ऊनयितव्यस्यऊनयितव्ययोःऊनयितव्यानाम्
सप्तमी (in/on/at/among)ऊनयितव्येऊनयितव्ययोःऊनयितव्येषु
सम्बोधनम् (O!)हे ऊनयितव्य !हे ऊनयितव्यौ !हे ऊनयितव्याः !