Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊनयमान (Samskrit Shabdroop - ऊनयमान)

ऊनयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊनयमानःऊनयमानौऊनयमानाः
द्वितीया (to)ऊनयमानम्ऊनयमानौऊनयमानान्
तृतीया (by/with/through)ऊनयमानेनऊनयमानाभ्याम्ऊनयमानैः
चतुर्थी (to/for)ऊनयमानायऊनयमानाभ्याम्ऊनयमानेभ्यः
पञ्चमी (from)ऊनयमानात् / ऊनयमानाद्ऊनयमानाभ्याम्ऊनयमानेभ्यः
षष्ठी (of/'s)ऊनयमानस्यऊनयमानयोःऊनयमानानाम्
सप्तमी (in/on/at/among)ऊनयमानेऊनयमानयोःऊनयमानेषु
सम्बोधनम् (O!)हे ऊनयमान !हे ऊनयमानौ !हे ऊनयमानाः !