#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊनयमान (Samskrit Shabdroop - ऊनयमान)

ऊनयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊनयमानः

ऊनयमानौ

ऊनयमानाः

द्वितीया

ऊनयमानम्

ऊनयमानौ

ऊनयमानान्

तृतीया

ऊनयमानेन

ऊनयमानाभ्याम्

ऊनयमानैः

चतुर्थी

ऊनयमानाय

ऊनयमानाभ्याम्

ऊनयमानेभ्यः

पञ्चमी

ऊनयमानात् / ऊनयमानाद्

ऊनयमानाभ्याम्

ऊनयमानेभ्यः

षष्ठी

ऊनयमानस्य

ऊनयमानयोः

ऊनयमानानाम्

सप्तमी

ऊनयमाने

ऊनयमानयोः

ऊनयमानेषु

सम्बोधनम्

हे ऊनयमान !

हे ऊनयमानौ !

हे ऊनयमानाः !