Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊननीय (Samskrit Shabdroop - ऊननीय)

ऊननीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊननीयःऊननीयौऊननीयाः
द्वितीया (to)ऊननीयम्ऊननीयौऊननीयान्
तृतीया (by/with/through)ऊननीयेनऊननीयाभ्याम्ऊननीयैः
चतुर्थी (to/for)ऊननीयायऊननीयाभ्याम्ऊननीयेभ्यः
पञ्चमी (from)ऊननीयात् / ऊननीयाद्ऊननीयाभ्याम्ऊननीयेभ्यः
षष्ठी (of/'s)ऊननीयस्यऊननीययोःऊननीयानाम्
सप्तमी (in/on/at/among)ऊननीयेऊननीययोःऊननीयेषु
सम्बोधनम् (O!)हे ऊननीय !हे ऊननीयौ !हे ऊननीयाः !