#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊनक (Samskrit Shabdroop - ऊनक)

ऊनक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊनकः

ऊनकौ

ऊनकाः

द्वितीया

ऊनकम्

ऊनकौ

ऊनकान्

तृतीया

ऊनकेन

ऊनकाभ्याम्

ऊनकैः

चतुर्थी

ऊनकाय

ऊनकाभ्याम्

ऊनकेभ्यः

पञ्चमी

ऊनकात् / ऊनकाद्

ऊनकाभ्याम्

ऊनकेभ्यः

षष्ठी

ऊनकस्य

ऊनकयोः

ऊनकानाम्

सप्तमी

ऊनके

ऊनकयोः

ऊनकेषु

सम्बोधनम्

हे ऊनक !

हे ऊनकौ !

हे ऊनकाः !