Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊनक (Samskrit Shabdroop - ऊनक)

ऊनक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊनकःऊनकौऊनकाः
द्वितीया (to)ऊनकम्ऊनकौऊनकान्
तृतीया (by/with/through)ऊनकेनऊनकाभ्याम्ऊनकैः
चतुर्थी (to/for)ऊनकायऊनकाभ्याम्ऊनकेभ्यः
पञ्चमी (from)ऊनकात् / ऊनकाद्ऊनकाभ्याम्ऊनकेभ्यः
षष्ठी (of/'s)ऊनकस्यऊनकयोःऊनकानाम्
सप्तमी (in/on/at/among)ऊनकेऊनकयोःऊनकेषु
सम्बोधनम् (O!)हे ऊनक !हे ऊनकौ !हे ऊनकाः !