Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊन (Samskrit Shabdroop - ऊन)

ऊन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊनःऊनौऊनाः
द्वितीया (to)ऊनम्ऊनौऊनान्
तृतीया (by/with/through)ऊनेनऊनाभ्याम्ऊनैः
चतुर्थी (to/for)ऊनायऊनाभ्याम्ऊनेभ्यः
पञ्चमी (from)ऊनात् / ऊनाद्ऊनाभ्याम्ऊनेभ्यः
षष्ठी (of/'s)ऊनस्यऊनयोःऊनानाम्
सप्तमी (in/on/at/among)ऊनेऊनयोःऊनेषु
सम्बोधनम् (O!)हे ऊन !हे ऊनौ !हे ऊनाः !