#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊहितव्य (Samskrit Shabdroop - ऊहितव्य)

ऊहितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊहितव्यः

ऊहितव्यौ

ऊहितव्याः

द्वितीया

ऊहितव्यम्

ऊहितव्यौ

ऊहितव्यान्

तृतीया

ऊहितव्येन

ऊहितव्याभ्याम्

ऊहितव्यैः

चतुर्थी

ऊहितव्याय

ऊहितव्याभ्याम्

ऊहितव्येभ्यः

पञ्चमी

ऊहितव्यात् / ऊहितव्याद्

ऊहितव्याभ्याम्

ऊहितव्येभ्यः

षष्ठी

ऊहितव्यस्य

ऊहितव्ययोः

ऊहितव्यानाम्

सप्तमी

ऊहितव्ये

ऊहितव्ययोः

ऊहितव्येषु

सम्बोधनम्

हे ऊहितव्य !

हे ऊहितव्यौ !

हे ऊहितव्याः !