संस्कृत शब्दरूप - ऊहितव्य (Samskrit Shabdroop - ऊहितव्य)
ऊहितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऊहितव्यः | ऊहितव्यौ | ऊहितव्याः |
द्वितीया (to) | ऊहितव्यम् | ऊहितव्यौ | ऊहितव्यान् |
तृतीया (by/with/through) | ऊहितव्येन | ऊहितव्याभ्याम् | ऊहितव्यैः |
चतुर्थी (to/for) | ऊहितव्याय | ऊहितव्याभ्याम् | ऊहितव्येभ्यः |
पञ्चमी (from) | ऊहितव्यात् / ऊहितव्याद् | ऊहितव्याभ्याम् | ऊहितव्येभ्यः |
षष्ठी (of/'s) | ऊहितव्यस्य | ऊहितव्ययोः | ऊहितव्यानाम् |
सप्तमी (in/on/at/among) | ऊहितव्ये | ऊहितव्ययोः | ऊहितव्येषु |
सम्बोधनम् (O!) | हे ऊहितव्य ! | हे ऊहितव्यौ ! | हे ऊहितव्याः ! |