अद्य​ मङ्गलवासरः।
🕥 १०:३८:५२
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊहितव्य (Samskrit Shabdroop - ऊहितव्य)

ऊहितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊहितव्यःऊहितव्यौऊहितव्याः
द्वितीया (to)ऊहितव्यम्ऊहितव्यौऊहितव्यान्
तृतीया (by/with/through)ऊहितव्येनऊहितव्याभ्याम्ऊहितव्यैः
चतुर्थी (to/for)ऊहितव्यायऊहितव्याभ्याम्ऊहितव्येभ्यः
पञ्चमी (from)ऊहितव्यात् / ऊहितव्याद्ऊहितव्याभ्याम्ऊहितव्येभ्यः
षष्ठी (of/'s)ऊहितव्यस्यऊहितव्ययोःऊहितव्यानाम्
सप्तमी (in/on/at/among)ऊहितव्येऊहितव्ययोःऊहितव्येषु
सम्बोधनम् (O!)हे ऊहितव्य !हे ऊहितव्यौ !हे ऊहितव्याः !