Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊहित (Samskrit Shabdroop - ऊहित)

ऊहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊहितःऊहितौऊहिताः
द्वितीया (to)ऊहितम्ऊहितौऊहितान्
तृतीया (by/with/through)ऊहितेनऊहिताभ्याम्ऊहितैः
चतुर्थी (to/for)ऊहितायऊहिताभ्याम्ऊहितेभ्यः
पञ्चमी (from)ऊहितात् / ऊहिताद्ऊहिताभ्याम्ऊहितेभ्यः
षष्ठी (of/'s)ऊहितस्यऊहितयोःऊहितानाम्
सप्तमी (in/on/at/among)ऊहितेऊहितयोःऊहितेषु
सम्बोधनम् (O!)हे ऊहित !हे ऊहितौ !हे ऊहिताः !