#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊहित (Samskrit Shabdroop - ऊहित)

ऊहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊहितः

ऊहितौ

ऊहिताः

द्वितीया

ऊहितम्

ऊहितौ

ऊहितान्

तृतीया

ऊहितेन

ऊहिताभ्याम्

ऊहितैः

चतुर्थी

ऊहिताय

ऊहिताभ्याम्

ऊहितेभ्यः

पञ्चमी

ऊहितात् / ऊहिताद्

ऊहिताभ्याम्

ऊहितेभ्यः

षष्ठी

ऊहितस्य

ऊहितयोः

ऊहितानाम्

सप्तमी

ऊहिते

ऊहितयोः

ऊहितेषु

सम्बोधनम्

हे ऊहित !

हे ऊहितौ !

हे ऊहिताः !