Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊहमान (Samskrit Shabdroop - ऊहमान)

ऊहमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊहमानःऊहमानौऊहमानाः
द्वितीया (to)ऊहमानम्ऊहमानौऊहमानान्
तृतीया (by/with/through)ऊहमानेनऊहमानाभ्याम्ऊहमानैः
चतुर्थी (to/for)ऊहमानायऊहमानाभ्याम्ऊहमानेभ्यः
पञ्चमी (from)ऊहमानात् / ऊहमानाद्ऊहमानाभ्याम्ऊहमानेभ्यः
षष्ठी (of/'s)ऊहमानस्यऊहमानयोःऊहमानानाम्
सप्तमी (in/on/at/among)ऊहमानेऊहमानयोःऊहमानेषु
सम्बोधनम् (O!)हे ऊहमान !हे ऊहमानौ !हे ऊहमानाः !