#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊहमान (Samskrit Shabdroop - ऊहमान)

ऊहमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊहमानः

ऊहमानौ

ऊहमानाः

द्वितीया

ऊहमानम्

ऊहमानौ

ऊहमानान्

तृतीया

ऊहमानेन

ऊहमानाभ्याम्

ऊहमानैः

चतुर्थी

ऊहमानाय

ऊहमानाभ्याम्

ऊहमानेभ्यः

पञ्चमी

ऊहमानात् / ऊहमानाद्

ऊहमानाभ्याम्

ऊहमानेभ्यः

षष्ठी

ऊहमानस्य

ऊहमानयोः

ऊहमानानाम्

सप्तमी

ऊहमाने

ऊहमानयोः

ऊहमानेषु

सम्बोधनम्

हे ऊहमान !

हे ऊहमानौ !

हे ऊहमानाः !