Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊहनीय (Samskrit Shabdroop - ऊहनीय)

ऊहनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊहनीयःऊहनीयौऊहनीयाः
द्वितीया (to)ऊहनीयम्ऊहनीयौऊहनीयान्
तृतीया (by/with/through)ऊहनीयेनऊहनीयाभ्याम्ऊहनीयैः
चतुर्थी (to/for)ऊहनीयायऊहनीयाभ्याम्ऊहनीयेभ्यः
पञ्चमी (from)ऊहनीयात् / ऊहनीयाद्ऊहनीयाभ्याम्ऊहनीयेभ्यः
षष्ठी (of/'s)ऊहनीयस्यऊहनीययोःऊहनीयानाम्
सप्तमी (in/on/at/among)ऊहनीयेऊहनीययोःऊहनीयेषु
सम्बोधनम् (O!)हे ऊहनीय !हे ऊहनीयौ !हे ऊहनीयाः !