Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊहक (Samskrit Shabdroop - ऊहक)

ऊहक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊहकःऊहकौऊहकाः
द्वितीया (to)ऊहकम्ऊहकौऊहकान्
तृतीया (by/with/through)ऊहकेनऊहकाभ्याम्ऊहकैः
चतुर्थी (to/for)ऊहकायऊहकाभ्याम्ऊहकेभ्यः
पञ्चमी (from)ऊहकात् / ऊहकाद्ऊहकाभ्याम्ऊहकेभ्यः
षष्ठी (of/'s)ऊहकस्यऊहकयोःऊहकानाम्
सप्तमी (in/on/at/among)ऊहकेऊहकयोःऊहकेषु
सम्बोधनम् (O!)हे ऊहक !हे ऊहकौ !हे ऊहकाः !