Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओण्य (Samskrit Shabdroop - ओण्य)

ओण्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओण्यःओण्यौओण्याः
द्वितीया (to)ओण्यम्ओण्यौओण्यान्
तृतीया (by/with/through)ओण्येनओण्याभ्याम्ओण्यैः
चतुर्थी (to/for)ओण्यायओण्याभ्याम्ओण्येभ्यः
पञ्चमी (from)ओण्यात् / ओण्याद्ओण्याभ्याम्ओण्येभ्यः
षष्ठी (of/'s)ओण्यस्यओण्ययोःओण्यानाम्
सप्तमी (in/on/at/among)ओण्येओण्ययोःओण्येषु
सम्बोधनम् (O!)हे ओण्य !हे ओण्यौ !हे ओण्याः !