संस्कृत शब्दरूप - ओतव्य (Samskrit Shabdroop - ओतव्य)
ओतव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ओतव्यः | ओतव्यौ | ओतव्याः |
द्वितीया (to) | ओतव्यम् | ओतव्यौ | ओतव्यान् |
तृतीया (by/with/through) | ओतव्येन | ओतव्याभ्याम् | ओतव्यैः |
चतुर्थी (to/for) | ओतव्याय | ओतव्याभ्याम् | ओतव्येभ्यः |
पञ्चमी (from) | ओतव्यात् / ओतव्याद् | ओतव्याभ्याम् | ओतव्येभ्यः |
षष्ठी (of/'s) | ओतव्यस्य | ओतव्ययोः | ओतव्यानाम् |
सप्तमी (in/on/at/among) | ओतव्ये | ओतव्ययोः | ओतव्येषु |
सम्बोधनम् (O!) | हे ओतव्य ! | हे ओतव्यौ ! | हे ओतव्याः ! |