अद्य​ रविवासरः।
🕣 ०८:३०:५४
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओतव्य (Samskrit Shabdroop - ओतव्य)

ओतव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओतव्यःओतव्यौओतव्याः
द्वितीया (to)ओतव्यम्ओतव्यौओतव्यान्
तृतीया (by/with/through)ओतव्येनओतव्याभ्याम्ओतव्यैः
चतुर्थी (to/for)ओतव्यायओतव्याभ्याम्ओतव्येभ्यः
पञ्चमी (from)ओतव्यात् / ओतव्याद्ओतव्याभ्याम्ओतव्येभ्यः
षष्ठी (of/'s)ओतव्यस्यओतव्ययोःओतव्यानाम्
सप्तमी (in/on/at/among)ओतव्येओतव्ययोःओतव्येषु
सम्बोधनम् (O!)हे ओतव्य !हे ओतव्यौ !हे ओतव्याः !