#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओतव्य (Samskrit Shabdroop - ओतव्य)

ओतव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओतव्यः

ओतव्यौ

ओतव्याः

द्वितीया

ओतव्यम्

ओतव्यौ

ओतव्यान्

तृतीया

ओतव्येन

ओतव्याभ्याम्

ओतव्यैः

चतुर्थी

ओतव्याय

ओतव्याभ्याम्

ओतव्येभ्यः

पञ्चमी

ओतव्यात् / ओतव्याद्

ओतव्याभ्याम्

ओतव्येभ्यः

षष्ठी

ओतव्यस्य

ओतव्ययोः

ओतव्यानाम्

सप्तमी

ओतव्ये

ओतव्ययोः

ओतव्येषु

सम्बोधनम्

हे ओतव्य !

हे ओतव्यौ !

हे ओतव्याः !