Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओणितव्य (Samskrit Shabdroop - ओणितव्य)

ओणितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओणितव्यःओणितव्यौओणितव्याः
द्वितीया (to)ओणितव्यम्ओणितव्यौओणितव्यान्
तृतीया (by/with/through)ओणितव्येनओणितव्याभ्याम्ओणितव्यैः
चतुर्थी (to/for)ओणितव्यायओणितव्याभ्याम्ओणितव्येभ्यः
पञ्चमी (from)ओणितव्यात् / ओणितव्याद्ओणितव्याभ्याम्ओणितव्येभ्यः
षष्ठी (of/'s)ओणितव्यस्यओणितव्ययोःओणितव्यानाम्
सप्तमी (in/on/at/among)ओणितव्येओणितव्ययोःओणितव्येषु
सम्बोधनम् (O!)हे ओणितव्य !हे ओणितव्यौ !हे ओणितव्याः !