#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओणितव्य (Samskrit Shabdroop - ओणितव्य)

ओणितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओणितव्यः

ओणितव्यौ

ओणितव्याः

द्वितीया

ओणितव्यम्

ओणितव्यौ

ओणितव्यान्

तृतीया

ओणितव्येन

ओणितव्याभ्याम्

ओणितव्यैः

चतुर्थी

ओणितव्याय

ओणितव्याभ्याम्

ओणितव्येभ्यः

पञ्चमी

ओणितव्यात् / ओणितव्याद्

ओणितव्याभ्याम्

ओणितव्येभ्यः

षष्ठी

ओणितव्यस्य

ओणितव्ययोः

ओणितव्यानाम्

सप्तमी

ओणितव्ये

ओणितव्ययोः

ओणितव्येषु

सम्बोधनम्

हे ओणितव्य !

हे ओणितव्यौ !

हे ओणितव्याः !