संस्कृत शब्दरूप - ओणितव्य (Samskrit Shabdroop - ओणितव्य)
ओणितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ओणितव्यः | ओणितव्यौ | ओणितव्याः |
द्वितीया (to) | ओणितव्यम् | ओणितव्यौ | ओणितव्यान् |
तृतीया (by/with/through) | ओणितव्येन | ओणितव्याभ्याम् | ओणितव्यैः |
चतुर्थी (to/for) | ओणितव्याय | ओणितव्याभ्याम् | ओणितव्येभ्यः |
पञ्चमी (from) | ओणितव्यात् / ओणितव्याद् | ओणितव्याभ्याम् | ओणितव्येभ्यः |
षष्ठी (of/'s) | ओणितव्यस्य | ओणितव्ययोः | ओणितव्यानाम् |
सप्तमी (in/on/at/among) | ओणितव्ये | ओणितव्ययोः | ओणितव्येषु |
सम्बोधनम् (O!) | हे ओणितव्य ! | हे ओणितव्यौ ! | हे ओणितव्याः ! |