#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओणित (Samskrit Shabdroop - ओणित)

ओणित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओणितः

ओणितौ

ओणिताः

द्वितीया

ओणितम्

ओणितौ

ओणितान्

तृतीया

ओणितेन

ओणिताभ्याम्

ओणितैः

चतुर्थी

ओणिताय

ओणिताभ्याम्

ओणितेभ्यः

पञ्चमी

ओणितात् / ओणिताद्

ओणिताभ्याम्

ओणितेभ्यः

षष्ठी

ओणितस्य

ओणितयोः

ओणितानाम्

सप्तमी

ओणिते

ओणितयोः

ओणितेषु

सम्बोधनम्

हे ओणित !

हे ओणितौ !

हे ओणिताः !