Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओणनीय (Samskrit Shabdroop - ओणनीय)

ओणनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओणनीयःओणनीयौओणनीयाः
द्वितीया (to)ओणनीयम्ओणनीयौओणनीयान्
तृतीया (by/with/through)ओणनीयेनओणनीयाभ्याम्ओणनीयैः
चतुर्थी (to/for)ओणनीयायओणनीयाभ्याम्ओणनीयेभ्यः
पञ्चमी (from)ओणनीयात् / ओणनीयाद्ओणनीयाभ्याम्ओणनीयेभ्यः
षष्ठी (of/'s)ओणनीयस्यओणनीययोःओणनीयानाम्
सप्तमी (in/on/at/among)ओणनीयेओणनीययोःओणनीयेषु
सम्बोधनम् (O!)हे ओणनीय !हे ओणनीयौ !हे ओणनीयाः !