Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओणक (Samskrit Shabdroop - ओणक)

ओणक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओणकःओणकौओणकाः
द्वितीया (to)ओणकम्ओणकौओणकान्
तृतीया (by/with/through)ओणकेनओणकाभ्याम्ओणकैः
चतुर्थी (to/for)ओणकायओणकाभ्याम्ओणकेभ्यः
पञ्चमी (from)ओणकात् / ओणकाद्ओणकाभ्याम्ओणकेभ्यः
षष्ठी (of/'s)ओणकस्यओणकयोःओणकानाम्
सप्तमी (in/on/at/among)ओणकेओणकयोःओणकेषु
सम्बोधनम् (O!)हे ओणक !हे ओणकौ !हे ओणकाः !