#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओणक (Samskrit Shabdroop - ओणक)

ओणक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओणकः

ओणकौ

ओणकाः

द्वितीया

ओणकम्

ओणकौ

ओणकान्

तृतीया

ओणकेन

ओणकाभ्याम्

ओणकैः

चतुर्थी

ओणकाय

ओणकाभ्याम्

ओणकेभ्यः

पञ्चमी

ओणकात् / ओणकाद्

ओणकाभ्याम्

ओणकेभ्यः

षष्ठी

ओणकस्य

ओणकयोः

ओणकानाम्

सप्तमी

ओणके

ओणकयोः

ओणकेषु

सम्बोधनम्

हे ओणक !

हे ओणकौ !

हे ओणकाः !