Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओख्य (Samskrit Shabdroop - ओख्य)

ओख्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओख्यःओख्यौओख्याः
द्वितीया (to)ओख्यम्ओख्यौओख्यान्
तृतीया (by/with/through)ओख्येनओख्याभ्याम्ओख्यैः
चतुर्थी (to/for)ओख्यायओख्याभ्याम्ओख्येभ्यः
पञ्चमी (from)ओख्यात् / ओख्याद्ओख्याभ्याम्ओख्येभ्यः
षष्ठी (of/'s)ओख्यस्यओख्ययोःओख्यानाम्
सप्तमी (in/on/at/among)ओख्येओख्ययोःओख्येषु
सम्बोधनम् (O!)हे ओख्य !हे ओख्यौ !हे ओख्याः !