Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओखितव्य (Samskrit Shabdroop - ओखितव्य)

ओखितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओखितव्यःओखितव्यौओखितव्याः
द्वितीया (to)ओखितव्यम्ओखितव्यौओखितव्यान्
तृतीया (by/with/through)ओखितव्येनओखितव्याभ्याम्ओखितव्यैः
चतुर्थी (to/for)ओखितव्यायओखितव्याभ्याम्ओखितव्येभ्यः
पञ्चमी (from)ओखितव्यात् / ओखितव्याद्ओखितव्याभ्याम्ओखितव्येभ्यः
षष्ठी (of/'s)ओखितव्यस्यओखितव्ययोःओखितव्यानाम्
सप्तमी (in/on/at/among)ओखितव्येओखितव्ययोःओखितव्येषु
सम्बोधनम् (O!)हे ओखितव्य !हे ओखितव्यौ !हे ओखितव्याः !