#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओखितव्य (Samskrit Shabdroop - ओखितव्य)

ओखितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओखितव्यः

ओखितव्यौ

ओखितव्याः

द्वितीया

ओखितव्यम्

ओखितव्यौ

ओखितव्यान्

तृतीया

ओखितव्येन

ओखितव्याभ्याम्

ओखितव्यैः

चतुर्थी

ओखितव्याय

ओखितव्याभ्याम्

ओखितव्येभ्यः

पञ्चमी

ओखितव्यात् / ओखितव्याद्

ओखितव्याभ्याम्

ओखितव्येभ्यः

षष्ठी

ओखितव्यस्य

ओखितव्ययोः

ओखितव्यानाम्

सप्तमी

ओखितव्ये

ओखितव्ययोः

ओखितव्येषु

सम्बोधनम्

हे ओखितव्य !

हे ओखितव्यौ !

हे ओखितव्याः !